वांछित मन्त्र चुनें

अवो॑चाम मह॒ते सौभ॑गाय स॒त्यं त्वे॒षाभ्यां॑ महि॒मान॑मिन्द्रि॒यम् । अ॒स्मान्त्स्वि॑न्द्रावरुणा घृत॒श्चुत॒स्त्रिभि॑: सा॒प्तेभि॑रवतं शुभस्पती ॥

अंग्रेज़ी लिप्यंतरण

avocāma mahate saubhagāya satyaṁ tveṣābhyām mahimānam indriyam | asmān sv indrāvaruṇā ghṛtaścutas tribhiḥ sāptebhir avataṁ śubhas patī ||

पद पाठ

अवो॑चाम । म॒ह॒ते । सौभ॑गाय । स॒त्यम् । त्वे॒षाभ्या॑म् । म॒हि॒मान॑म् । इ॒न्द्रि॒यम् । अ॒स्मान् । सु । इ॒न्द्रा॒व॒रु॒णा॒ । घृ॒त॒ऽश्चुतः॑ । त्रिऽभिः॑ । सा॒प्तेभिः॑ । अ॒व॒त॒म् । शु॒भः॒ । प॒ती॒ इति॑ ॥ ८.५९.५

ऋग्वेद » मण्डल:8» सूक्त:59» मन्त्र:5 | अष्टक:6» अध्याय:4» वर्ग:31» मन्त्र:1 | मण्डल:8» अनुवाक:6» मन्त्र:5